Original

सर्व एते महात्मानो गच्छन्ति परमां गतिम् ।सूक्ष्मं विशेषणं तेषामवेक्षेच्छास्त्रचक्षुषा ॥ २६ ॥

Segmented

सर्व एते महात्मानो गच्छन्ति परमाम् गतिम् सूक्ष्मम् विशेषणम् तेषाम् अवेक्षेत् शास्त्र-चक्षुषा

Analysis

Word Lemma Parse
सर्व सर्व pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
महात्मानो महात्मन् pos=a,g=m,c=1,n=p
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
सूक्ष्मम् सूक्ष्म pos=a,g=n,c=2,n=s
विशेषणम् विशेषण pos=n,g=n,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
अवेक्षेत् अवेक्ष् pos=v,p=3,n=s,l=vidhilin
शास्त्र शास्त्र pos=n,comp=y
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s