Original

अभ्यस्यन्ति परं देवं विद्युत्संशब्दिताक्षरम् ।अन्तकाले ह्युपासन्नास्तपसा दग्धकिल्बिषाः ॥ २५ ॥

Segmented

अभ्यस्यन्ति परम् देवम् विद्युत्-संशब्दय्-अक्षरम् अन्तकाले हि उपासन्नाः तपसा दग्ध-किल्बिषाः

Analysis

Word Lemma Parse
अभ्यस्यन्ति अभ्यस् pos=v,p=3,n=p,l=lat
परम् पर pos=n,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
विद्युत् विद्युत् pos=n,comp=y
संशब्दय् संशब्दय् pos=va,comp=y,f=part
अक्षरम् अक्षर pos=n,g=m,c=2,n=s
अन्तकाले अन्तकाल pos=n,g=m,c=7,n=s
हि हि pos=i
उपासन्नाः उपासद् pos=va,g=m,c=1,n=p,f=part
तपसा तपस् pos=n,g=n,c=3,n=s
दग्ध दह् pos=va,comp=y,f=part
किल्बिषाः किल्बिष pos=n,g=m,c=1,n=p