Original

यथागमं च तत्सर्वं बुद्ध्या तन्नैव बुध्यते ।देहान्तं कश्चिदन्वास्ते भावितात्मा निराश्रयः ।युक्तो धारणया कश्चित्सत्तां केचिदुपासते ॥ २४ ॥

Segmented

यथागमम् च तत् सर्वम् बुद्ध्या तत् न एव बुध्यते देहान्तम् कश्चिद् अन्वास्ते भावितात्मा निराश्रयः युक्तो धारणया कश्चित् सत्ताम् केचिद् उपासते

Analysis

Word Lemma Parse
यथागमम् यथागम pos=a,g=n,c=2,n=s
pos=i
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
बुध्यते बुध् pos=v,p=3,n=s,l=lat
देहान्तम् देहान्त pos=n,g=m,c=2,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अन्वास्ते अन्वास् pos=v,p=3,n=s,l=lat
भावितात्मा भावितात्मन् pos=a,g=m,c=1,n=s
निराश्रयः निराश्रय pos=a,g=m,c=1,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
धारणया धारणा pos=n,g=f,c=3,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
सत्ताम् सत्ता pos=n,g=f,c=2,n=s
केचिद् कश्चित् pos=n,g=m,c=1,n=p
उपासते उपास् pos=v,p=3,n=p,l=lat