Original

भवान्तप्रभवप्रज्ञा आसते ये विपर्ययम् ।धृत्या देहान्धारयन्तो बुद्धिसंक्षिप्तमानसाः ।स्थानेभ्यो ध्वंसमानाश्च सूक्ष्मत्वात्तानुपासते ॥ २३ ॥

Segmented

भव-अन्त-प्रभव-प्रज्ञाः आसते ये विपर्ययम् धृत्या देहान् धारयन्तो बुद्धि-संक्षिप्त-मानसाः स्थानेभ्यो ध्वंस् च सूक्ष्म-त्वात् तान् उपासते

Analysis

Word Lemma Parse
भव भव pos=n,comp=y
अन्त अन्त pos=n,comp=y
प्रभव प्रभव pos=n,comp=y
प्रज्ञाः प्रज्ञा pos=n,g=m,c=1,n=p
आसते आस् pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
विपर्ययम् विपर्यय pos=n,g=m,c=2,n=s
धृत्या धृति pos=n,g=f,c=3,n=s
देहान् देह pos=n,g=m,c=2,n=p
धारयन्तो धारय् pos=va,g=m,c=1,n=p,f=part
बुद्धि बुद्धि pos=n,comp=y
संक्षिप्त संक्षिप् pos=va,comp=y,f=part
मानसाः मानस pos=n,g=m,c=1,n=p
स्थानेभ्यो स्थान pos=n,g=n,c=5,n=p
ध्वंस् ध्वंस् pos=va,g=m,c=1,n=p,f=part
pos=i
सूक्ष्म सूक्ष्म pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
तान् तद् pos=n,g=m,c=2,n=p
उपासते उपास् pos=v,p=3,n=s,l=lat