Original

हेतुयुक्तः सदोत्सर्गो भूतानां प्रलयस्तथा ।परप्रत्ययसर्गे तु नियतं नातिवर्तते ॥ २२ ॥

Segmented

हेतु-युक्तः सदा उत्सर्गः भूतानाम् प्रलयः तथा पर-प्रत्यय-सर्गे तु नियतम् न अतिवर्तते

Analysis

Word Lemma Parse
हेतु हेतु pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
सदा सदा pos=i
उत्सर्गः उत्सर्ग pos=n,g=m,c=1,n=s
भूतानाम् भूत pos=n,g=n,c=6,n=p
प्रलयः प्रलय pos=n,g=m,c=1,n=s
तथा तथा pos=i
पर पर pos=n,comp=y
प्रत्यय प्रत्यय pos=n,comp=y
सर्गे सर्ग pos=n,g=m,c=7,n=s
तु तु pos=i
नियतम् नियतम् pos=i
pos=i
अतिवर्तते अतिवृत् pos=v,p=3,n=s,l=lat