Original

रजसा चाप्ययं देही देहवाञ्शब्दवच्चरेत् ।कार्यैरव्याहतमतिर्वैराग्यात्प्रकृतौ स्थितः ।आ देहादप्रमादाच्च देहान्ताद्विप्रमुच्यते ॥ २१ ॥

Segmented

रजसा च अपि अयम् देही देहवाञ् शब्द-वत् चरेत् कार्यैः अव्याहत-मतिः वैराग्यात् प्रकृतौ स्थितः देहाद् अप्रमादतः च देहान्ताद् विप्रमुच्यते

Analysis

Word Lemma Parse
रजसा रजस् pos=n,g=n,c=3,n=s
pos=i
अपि अपि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
देही देहिन् pos=n,g=m,c=1,n=s
देहवाञ् देहवत् pos=a,g=m,c=1,n=s
शब्द शब्द pos=n,comp=y
वत् वत् pos=i
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
कार्यैः कार्य pos=n,g=n,c=3,n=p
अव्याहत अव्याहत pos=a,comp=y
मतिः मति pos=n,g=m,c=1,n=s
वैराग्यात् वैराग्य pos=n,g=n,c=5,n=s
प्रकृतौ प्रकृति pos=n,g=f,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
देहाद् देह pos=n,g=n,c=5,n=s
अप्रमादतः अप्रमाद pos=n,g=m,c=5,n=s
pos=i
देहान्ताद् देहान्त pos=n,g=m,c=5,n=s
विप्रमुच्यते विप्रमुच् pos=v,p=3,n=s,l=lat