Original

अन्तकाले वयोत्कर्षाच्छनैः कुर्यादनातुरः ।एवं युक्तेन मनसा ज्ञानं तदुपपद्यते ॥ २० ॥

Segmented

अन्तकाले वयोत्कर्षाच् छनैः कुर्याद् एवम् युक्तेन मनसा ज्ञानम् तद् उपपद्यते

Analysis

Word Lemma Parse
अन्तकाले अन्तकाल pos=n,g=m,c=7,n=s
वयोत्कर्षाच् शनैस् pos=i
छनैः कृ pos=v,p=3,n=s,l=vidhilin
कुर्याद् अनातुर pos=a,g=m,c=1,n=s
एवम् एवम् pos=i
युक्तेन युज् pos=va,g=n,c=3,n=s,f=part
मनसा मनस् pos=n,g=n,c=3,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat