Original

व्यक्तं मृत्युमुखं विद्यादव्यक्तममृतं पदम् ।प्रवृत्तिलक्षणं धर्ममृषिर्नारायणोऽब्रवीत् ॥ २ ॥

Segmented

व्यक्तम् मृत्यु-मुखम् विद्याद् अव्यक्तम् अमृतम् पदम् प्रवृत्ति-लक्षणम् धर्मम् ऋषिः नारायणो ऽब्रवीत्

Analysis

Word Lemma Parse
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
मृत्यु मृत्यु pos=n,comp=y
मुखम् मुख pos=n,g=n,c=2,n=s
विद्याद् विद् pos=v,p=3,n=s,l=vidhilin
अव्यक्तम् अव्यक्त pos=n,g=n,c=2,n=s
अमृतम् अमृत pos=a,g=n,c=2,n=s
पदम् पद pos=n,g=n,c=2,n=s
प्रवृत्ति प्रवृत्ति pos=n,comp=y
लक्षणम् लक्षण pos=n,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
नारायणो नारायण pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan