Original

वैमनस्यं च विषये यान्त्यस्य करणानि च ।तस्मात्तन्मात्रमादद्याद्यावदत्र प्रयोजनम् ॥ १९ ॥

Segmented

वैमनस्यम् च विषये यान्ति अस्य करणानि च तस्मात् तत् मात्रम् आदद्याद् यावद् अत्र प्रयोजनम्

Analysis

Word Lemma Parse
वैमनस्यम् वैमनस्य pos=n,g=n,c=1,n=s
pos=i
विषये विषय pos=n,g=m,c=7,n=s
यान्ति या pos=v,p=3,n=p,l=lat
अस्य इदम् pos=n,g=m,c=6,n=s
करणानि करण pos=n,g=n,c=1,n=p
pos=i
तस्मात् तस्मात् pos=i
तत् तद् pos=n,g=n,c=2,n=s
मात्रम् मात्र pos=n,g=n,c=2,n=s
आदद्याद् आदा pos=v,p=3,n=s,l=vidhilin
यावद् यावत् pos=i
अत्र अत्र pos=i
प्रयोजनम् प्रयोजन pos=n,g=n,c=1,n=s