Original

विधिज्ञेभ्यो द्विजातिभ्यो ग्राह्यमन्नं विशिष्यते ।आहारनियमेनास्य पाप्मा नश्यति राजसः ॥ १८ ॥

Segmented

विधि-ज्ञेभ्यः द्विजातिभ्यो ग्राह्यम् अन्नम् विशिष्यते आहार-नियमेन अस्य पाप्मा नश्यति राजसः

Analysis

Word Lemma Parse
विधि विधि pos=n,comp=y
ज्ञेभ्यः ज्ञ pos=a,g=m,c=5,n=p
द्विजातिभ्यो द्विजाति pos=n,g=m,c=5,n=p
ग्राह्यम् ग्रह् pos=va,g=n,c=1,n=s,f=krtya
अन्नम् अन्न pos=n,g=n,c=1,n=s
विशिष्यते विशिष् pos=v,p=3,n=s,l=lat
आहार आहार pos=n,comp=y
नियमेन नियम pos=n,g=m,c=3,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
पाप्मा पाप्मन् pos=n,g=m,c=1,n=s
नश्यति नश् pos=v,p=3,n=s,l=lat
राजसः राजस pos=a,g=m,c=1,n=s