Original

ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ।वाङ्मनोनियमः साम्यं मानसं तप उच्यते ॥ १७ ॥

Segmented

ब्रह्मचर्यम् अहिंसा च शारीरम् तप उच्यते वाच्-मनः-नियमः साम्यम् मानसम् तप उच्यते

Analysis

Word Lemma Parse
ब्रह्मचर्यम् ब्रह्मचर्य pos=n,g=n,c=1,n=s
अहिंसा अहिंसा pos=n,g=f,c=1,n=s
pos=i
शारीरम् शारीर pos=a,g=n,c=1,n=s
तप तपस् pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
वाच् वाच् pos=n,comp=y
मनः मनस् pos=n,comp=y
नियमः नियम pos=n,g=m,c=1,n=s
साम्यम् साम्य pos=n,g=n,c=1,n=s
मानसम् मानस pos=a,g=n,c=1,n=s
तप तपस् pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat