Original

प्रतापस्तपसो ज्ञानं लोके संशब्दितं तपः ।रजस्तमोघ्नं यत्कर्म तपसस्तत्स्वलक्षणम् ॥ १६ ॥

Segmented

प्रतापः तपसः ज्ञानम् लोके संशब्दितम् तपः रजः-तमः-घ्नम् यत् कर्म तपसः तत् स्व-लक्षणम्

Analysis

Word Lemma Parse
प्रतापः प्रताप pos=n,g=m,c=1,n=s
तपसः तपस् pos=n,g=n,c=6,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
संशब्दितम् संशब्दय् pos=va,g=n,c=1,n=s,f=part
तपः तपस् pos=n,g=n,c=1,n=s
रजः रजस् pos=n,comp=y
तमः तमस् pos=n,comp=y
घ्नम् घ्न pos=a,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
तपसः तपस् pos=n,g=n,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
स्व स्व pos=a,comp=y
लक्षणम् लक्षण pos=n,g=n,c=1,n=s