Original

त्रैलोक्यं तपसा व्याप्तमन्तर्भूतेन भास्वता ।सूर्यश्च चन्द्रमाश्चैव भासतस्तपसा दिवि ॥ १५ ॥

Segmented

त्रैलोक्यम् तपसा व्याप्तम् अन्तर्भूतेन भास्वता सूर्यः च चन्द्रमाः च एव भासतः तपसा दिवि

Analysis

Word Lemma Parse
त्रैलोक्यम् त्रैलोक्य pos=n,g=n,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
व्याप्तम् व्याप् pos=va,g=n,c=1,n=s,f=part
अन्तर्भूतेन अन्तर्भू pos=va,g=n,c=3,n=s,f=part
भास्वता भास्वत् pos=a,g=n,c=3,n=s
सूर्यः सूर्य pos=n,g=m,c=1,n=s
pos=i
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
भासतः भास् pos=v,p=3,n=d,l=lat
तपसा तपस् pos=n,g=n,c=3,n=s
दिवि दिव् pos=n,g=m,c=7,n=s