Original

श्रियं दिव्यामभिप्रेप्सुर्ब्रह्म वाङ्मनसा शुचिः ।शारीरैर्नियमैरुग्रैश्चरेन्निष्कल्मषं तपः ॥ १४ ॥

Segmented

श्रियम् दिव्याम् अभिप्रेप्सुः ब्रह्म वाच्-मनसा शुचिः शारीरैः नियमैः उग्रैः चरेत् निष्कल्मषम् तपः

Analysis

Word Lemma Parse
श्रियम् श्री pos=n,g=f,c=2,n=s
दिव्याम् दिव्य pos=a,g=f,c=2,n=s
अभिप्रेप्सुः अभिप्रेप्सु pos=a,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
वाच् वाच् pos=n,comp=y
मनसा मनस् pos=n,g=n,c=3,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
शारीरैः शारीर pos=a,g=m,c=3,n=p
नियमैः नियम pos=n,g=m,c=3,n=p
उग्रैः उग्र pos=a,g=m,c=3,n=p
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
निष्कल्मषम् निष्कल्मष pos=a,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s