Original

तस्माच्चतुष्टयं वेद्यमेतैर्हेतुभिराचितम् ।यथासंज्ञो ह्ययं सम्यगन्तकाले न मुह्यति ॥ १३ ॥

Segmented

तस्मात् चतुष्टयम् वेद्यम् एतैः हेतुभिः आचितम् यथा सञ्ज्ञः हि अयम् सम्यग् अन्तकाले न मुह्यति

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=n,c=5,n=s
चतुष्टयम् चतुष्टय pos=n,g=n,c=1,n=s
वेद्यम् विद् pos=va,g=n,c=1,n=s,f=krtya
एतैः एतद् pos=n,g=m,c=3,n=p
हेतुभिः हेतु pos=n,g=m,c=3,n=p
आचितम् आचि pos=va,g=n,c=1,n=s,f=part
यथा यथा pos=i
सञ्ज्ञः संज्ञा pos=n,g=m,c=1,n=s
हि हि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
सम्यग् सम्यक् pos=i
अन्तकाले अन्तकाल pos=n,g=m,c=7,n=s
pos=i
मुह्यति मुह् pos=v,p=3,n=s,l=lat