Original

उष्णीषवान्यथा वस्त्रैस्त्रिभिर्भवति संवृतः ।संवृतोऽयं तथा देही सत्त्वराजसतामसैः ॥ १२ ॥

Segmented

उष्णीषवान् यथा वस्त्रैः त्रिभिः भवति संवृतः संवृतो ऽयम् तथा देही सत्त्व-राजस-तामसैः

Analysis

Word Lemma Parse
उष्णीषवान् उष्णीषवत् pos=a,g=m,c=1,n=s
यथा यथा pos=i
वस्त्रैः वस्त्र pos=n,g=n,c=3,n=p
त्रिभिः त्रि pos=n,g=n,c=3,n=p
भवति भू pos=v,p=3,n=s,l=lat
संवृतः संवृ pos=va,g=m,c=1,n=s,f=part
संवृतो संवृ pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
तथा तथा pos=i
देही देहिन् pos=n,g=m,c=1,n=s
सत्त्व सत्त्व pos=n,comp=y
राजस राजस pos=a,comp=y
तामसैः तामस pos=a,g=m,c=3,n=p