Original

संयोगलक्षणोत्पत्तिः कर्मजा गृह्यते यया ।करणैः कर्मनिर्वृत्तैः कर्ता यद्यद्विचेष्टते ।कीर्त्यते शब्दसंज्ञाभिः कोऽहमेषोऽप्यसाविति ॥ ११ ॥

Segmented

संयोग-लक्षण-उत्पत्तिः कर्म-जा गृह्यते यया करणैः कर्म-निर्वृत्तैः कर्ता यद् यद् विचेष्टते कीर्त्यते शब्द-संज्ञाभिः को ऽहम् एषो अपि असौ इति

Analysis

Word Lemma Parse
संयोग संयोग pos=n,comp=y
लक्षण लक्षण pos=n,comp=y
उत्पत्तिः उत्पत्ति pos=n,g=f,c=1,n=s
कर्म कर्मन् pos=n,comp=y
जा pos=a,g=f,c=1,n=s
गृह्यते ग्रह् pos=v,p=3,n=s,l=lat
यया यद् pos=n,g=f,c=3,n=s
करणैः करण pos=n,g=n,c=3,n=p
कर्म कर्मन् pos=n,comp=y
निर्वृत्तैः निर्वृत् pos=va,g=n,c=3,n=p,f=part
कर्ता कर्तृ pos=a,g=m,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
विचेष्टते विचेष्ट् pos=v,p=3,n=s,l=lat
कीर्त्यते कीर्तय् pos=v,p=3,n=s,l=lat
शब्द शब्द pos=n,comp=y
संज्ञाभिः संज्ञा pos=n,g=f,c=3,n=p
को pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
एषो एतद् pos=n,g=m,c=1,n=s
अपि अपि pos=i
असौ अदस् pos=n,g=m,c=1,n=s
इति इति pos=i