Original

प्रकृतेश्च विकाराणां द्रष्टारमगुणान्वितम् ।अग्राह्यौ पुरुषावेतावलिङ्गत्वादसंहितौ ॥ १० ॥

Segmented

प्रकृतेः च विकाराणाम् द्रष्टारम् अगुण-अन्वितम् अग्राह्यौ पुरुषौ एतौ अलिङ्ग-त्वात् असंहितौ

Analysis

Word Lemma Parse
प्रकृतेः प्रकृति pos=n,g=f,c=6,n=s
pos=i
विकाराणाम् विकार pos=n,g=m,c=6,n=p
द्रष्टारम् द्रष्टृ pos=a,g=m,c=2,n=s
अगुण अगुण pos=n,comp=y
अन्वितम् अन्वित pos=a,g=m,c=2,n=s
अग्राह्यौ अग्राह्य pos=a,g=m,c=1,n=d
पुरुषौ पुरुष pos=n,g=m,c=1,n=d
एतौ एतद् pos=n,g=m,c=1,n=d
अलिङ्ग अलिङ्ग pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
असंहितौ असंहित pos=a,g=m,c=1,n=d