Original

राज्यमेके प्रशंसन्ति सर्वेषां परिपालनम् ।हत्वा भित्त्वा च छित्त्वा च केचिदेकान्तशीलिनः ॥ ९ ॥

Segmented

राज्यम् एके प्रशंसन्ति सर्वेषाम् परिपालनम् हत्वा भित्त्वा च छित्त्वा च केचिद् एकान्त-शीलिन्

Analysis

Word Lemma Parse
राज्यम् राज्य pos=n,g=n,c=2,n=s
एके एक pos=n,g=m,c=1,n=p
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
परिपालनम् परिपालन pos=n,g=n,c=2,n=s
हत्वा हन् pos=vi
भित्त्वा भिद् pos=vi
pos=i
छित्त्वा छिद् pos=vi
pos=i
केचिद् कश्चित् pos=n,g=m,c=1,n=p
एकान्त एकान्त pos=n,comp=y
शीलिन् शीलिन् pos=a,g=m,c=1,n=p