Original

यज्ञमेके प्रशंसन्ति संन्यासमपरे जनाः ।दानमेके प्रशंसन्ति केचिदेव प्रतिग्रहम् ।केचित्सर्वं परित्यज्य तूष्णीं ध्यायन्त आसते ॥ ८ ॥

Segmented

यज्ञम् एके प्रशंसन्ति संन्यासम् अपरे जनाः दानम् एके प्रशंसन्ति केचिद् एव प्रतिग्रहम् केचित् सर्वम् परित्यज्य तूष्णीम् ध्यायन्त आसते

Analysis

Word Lemma Parse
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
एके एक pos=n,g=m,c=1,n=p
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
संन्यासम् संन्यास pos=n,g=m,c=2,n=s
अपरे अपर pos=n,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
दानम् दान pos=n,g=n,c=2,n=s
एके एक pos=n,g=m,c=1,n=p
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
केचिद् कश्चित् pos=n,g=m,c=1,n=p
एव एव pos=i
प्रतिग्रहम् प्रतिग्रह pos=n,g=m,c=2,n=s
केचित् कश्चित् pos=n,g=m,c=1,n=p
सर्वम् सर्व pos=n,g=n,c=2,n=s
परित्यज्य परित्यज् pos=vi
तूष्णीम् तूष्णीम् pos=i
ध्यायन्त ध्या pos=va,g=m,c=1,n=p,f=part
आसते आस् pos=v,p=3,n=p,l=lat