Original

अन्ये शमं प्रशंसन्ति व्यायाममपरे तथा ।नैकं न चापरं केचिदुभयं च तथापरे ॥ ७ ॥

Segmented

अन्ये शमम् प्रशंसन्ति व्यायामम् अपरे तथा न एकम् न च अपरम् केचिद् उभयम् च तथा अपरे

Analysis

Word Lemma Parse
अन्ये अन्य pos=n,g=m,c=1,n=p
शमम् शम pos=n,g=m,c=2,n=s
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
व्यायामम् व्यायाम pos=n,g=m,c=2,n=s
अपरे अपर pos=n,g=m,c=1,n=p
तथा तथा pos=i
pos=i
एकम् एक pos=n,g=m,c=2,n=s
pos=i
pos=i
अपरम् अपर pos=n,g=m,c=2,n=s
केचिद् कश्चित् pos=n,g=m,c=1,n=p
उभयम् उभय pos=a,g=n,c=2,n=s
pos=i
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p