Original

यदासौ सर्वभूतानां न क्रुध्यति न दुष्यति ।कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा ॥ ५ ॥

Segmented

यदा असौ सर्व-भूतानाम् न क्रुध्यति न दुष्यति कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा

Analysis

Word Lemma Parse
यदा यदा pos=i
असौ अदस् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=m,c=6,n=p
pos=i
क्रुध्यति क्रुध् pos=v,p=3,n=s,l=lat
pos=i
दुष्यति दुष् pos=v,p=3,n=s,l=lat
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
सम्पद्यते सम्पद् pos=v,p=3,n=s,l=lat
तदा तदा pos=i