Original

न बिभेति यदा चायं यदा चास्मान्न बिभ्यति ।कामद्वेषौ च जयति तदात्मानं प्रपश्यति ॥ ४ ॥

Segmented

न बिभेति यदा च अयम् यदा च अस्मात् न बिभ्यति काम-द्वेषौ च जयति तदा आत्मानम् प्रपश्यति

Analysis

Word Lemma Parse
pos=i
बिभेति भी pos=v,p=3,n=s,l=lat
यदा यदा pos=i
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
यदा यदा pos=i
pos=i
अस्मात् इदम् pos=n,g=m,c=5,n=s
pos=i
बिभ्यति भी pos=v,p=3,n=p,l=lat
काम काम pos=n,comp=y
द्वेषौ द्वेष pos=n,g=m,c=2,n=d
pos=i
जयति जि pos=v,p=3,n=s,l=lat
तदा तदा pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
प्रपश्यति प्रपश् pos=v,p=3,n=s,l=lat