Original

संतोषो वै स्वर्गतमः संतोषः परमं सुखम् ।तुष्टेर्न किंचित्परतः सुसम्यक्परितिष्ठति ॥ २ ॥

Segmented

संतोषो वै स्वर्गतमः संतोषः परमम् सुखम् तुष्टेः न किंचित् परतः सु सम्यक् परितिष्ठति

Analysis

Word Lemma Parse
संतोषो संतोष pos=n,g=m,c=1,n=s
वै वै pos=i
स्वर्गतमः स्वर्गतम pos=a,g=m,c=1,n=s
संतोषः संतोष pos=n,g=m,c=1,n=s
परमम् परम pos=a,g=n,c=1,n=s
सुखम् सुख pos=n,g=n,c=1,n=s
तुष्टेः तुष्टि pos=n,g=f,c=5,n=s
pos=i
किंचित् कश्चित् pos=n,g=n,c=1,n=s
परतः परतस् pos=i
सु सु pos=i
सम्यक् सम्यक् pos=i
परितिष्ठति परिष्ठा pos=v,p=3,n=s,l=lat