Original

एवं रुद्राः सवसवस्तथादित्याः परंतप ।साध्या राजर्षिसंघाश्च धर्ममेतं समाश्रिताः ।अप्रमत्तास्ततः स्वर्गं प्राप्ताः पुण्यैः स्वकर्मभिः ॥ १९ ॥

Segmented

एवम् रुद्राः स वसवः तथा आदित्यासः परंतप साध्या राजर्षि-संघाः च धर्मम् एतम् समाश्रिताः अप्रमत्ताः ततस् स्वर्गम् प्राप्ताः पुण्यैः स्व-कर्मभिः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
रुद्राः रुद्र pos=n,g=m,c=1,n=p
pos=i
वसवः वसु pos=n,g=m,c=1,n=p
तथा तथा pos=i
आदित्यासः आदित्य pos=n,g=m,c=1,n=p
परंतप परंतप pos=a,g=m,c=8,n=s
साध्या साध्य pos=n,g=m,c=1,n=p
राजर्षि राजर्षि pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
एतम् एतद् pos=n,g=m,c=2,n=s
समाश्रिताः समाश्रि pos=va,g=m,c=1,n=p,f=part
अप्रमत्ताः अप्रमत्त pos=a,g=m,c=1,n=p
ततस् ततस् pos=i
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
प्राप्ताः प्राप् pos=va,g=m,c=1,n=p,f=part
पुण्यैः पुण्य pos=a,g=n,c=3,n=p
स्व स्व pos=a,comp=y
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p