Original

प्रजानां पालने युक्ता दममुत्तममास्थिताः ।गोब्राह्मणार्थं युद्धेन संप्राप्ता गतिमुत्तमाम् ॥ १८ ॥

Segmented

प्रजानाम् पालने युक्ता दमम् उत्तमम् आस्थिताः गो ब्राह्मण-अर्थम् युद्धेन सम्प्राप्ता गतिम् उत्तमाम्

Analysis

Word Lemma Parse
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
पालने पालन pos=n,g=n,c=7,n=s
युक्ता युज् pos=va,g=f,c=1,n=s,f=part
दमम् दम pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
आस्थिताः आस्था pos=va,g=m,c=1,n=p,f=part
गो गो pos=i
ब्राह्मण ब्राह्मण pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
युद्धेन युद्ध pos=n,g=n,c=3,n=s
सम्प्राप्ता सम्प्राप् pos=va,g=m,c=1,n=p,f=part
गतिम् गति pos=n,g=f,c=2,n=s
उत्तमाम् उत्तम pos=a,g=f,c=2,n=s