Original

एवं धर्ममनुक्रान्ताः सत्यदानतपःपराः ।आनृशंस्यगुणैर्युक्ताः कामक्रोधविवर्जिताः ॥ १७ ॥

Segmented

एवम् धर्मम् अनुक्रान्ताः सत्य-दान-तपः-परे आनृशंस्य-गुणैः युक्ताः काम-क्रोध-विवर्जिताः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
अनुक्रान्ताः अनुक्रम् pos=va,g=m,c=1,n=p,f=part
सत्य सत्य pos=n,comp=y
दान दान pos=n,comp=y
तपः तपस् pos=n,comp=y
परे पर pos=n,g=m,c=1,n=p
आनृशंस्य आनृशंस्य pos=n,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
काम काम pos=n,comp=y
क्रोध क्रोध pos=n,comp=y
विवर्जिताः विवर्जय् pos=va,g=m,c=1,n=p,f=part