Original

य एवं वर्तते राजा राजधर्मविनिश्चितः ।तस्यायं च परश्चैव लोकः स्यात्सफलो नृप ।निर्वाणं तु सुदुष्पारं बहुविघ्नं च मे मतम् ॥ १६ ॥

Segmented

य एवम् वर्तते राजा राज-धर्म-विनिश्चितः तस्य अयम् च परः च एव लोकः स्यात् स फलः नृप निर्वाणम् तु सु दुष्पारम् बहु-विघ्नम् च मे मतम्

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat
राजा राजन् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
धर्म धर्म pos=n,comp=y
विनिश्चितः विनिश्चि pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
परः पर pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
लोकः लोक pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
pos=i
फलः फल pos=n,g=m,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s
निर्वाणम् निर्वाण pos=n,g=n,c=1,n=s
तु तु pos=i
सु सु pos=i
दुष्पारम् दुष्पार pos=a,g=n,c=1,n=s
बहु बहु pos=a,comp=y
विघ्नम् विघ्न pos=n,g=n,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
मतम् मन् pos=va,g=n,c=1,n=s,f=part