Original

पुत्रसंक्रामितश्रीस्तु वने वन्येन वर्तयन् ।विधिना श्रामणेनैव कुर्यात्कालमतन्द्रितः ॥ १५ ॥

Segmented

पुत्र-संक्रामय्-श्रीः तु वने वन्येन वर्तयन् विधिना श्रामणेन एव कुर्यात् कालम् अतन्द्रितः

Analysis

Word Lemma Parse
पुत्र पुत्र pos=n,comp=y
संक्रामय् संक्रामय् pos=va,comp=y,f=part
श्रीः श्री pos=n,g=m,c=1,n=s
तु तु pos=i
वने वन pos=n,g=n,c=7,n=s
वन्येन वन्य pos=n,g=n,c=3,n=s
वर्तयन् वर्तय् pos=va,g=m,c=1,n=s,f=part
विधिना विधि pos=n,g=m,c=3,n=s
श्रामणेन श्रामण pos=a,g=m,c=3,n=s
एव एव pos=i
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
कालम् काल pos=n,g=m,c=2,n=s
अतन्द्रितः अतन्द्रित pos=a,g=m,c=1,n=s