Original

असाधुनिग्रहरतः साधूनां प्रग्रहे रतः ।धर्मे वर्त्मनि संस्थाप्य प्रजा वर्तेत धर्मवित् ॥ १४ ॥

Segmented

असाधु-निग्रह-रतः साधूनाम् प्रग्रहे रतः धर्मे वर्त्मनि संस्थाप्य प्रजा वर्तेत धर्म-विद्

Analysis

Word Lemma Parse
असाधु असाधु pos=a,comp=y
निग्रह निग्रह pos=n,comp=y
रतः रम् pos=va,g=m,c=1,n=s,f=part
साधूनाम् साधु pos=a,g=m,c=6,n=p
प्रग्रहे प्रग्रह pos=n,g=m,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part
धर्मे धर्म pos=n,g=m,c=7,n=s
वर्त्मनि वर्त्मन् pos=n,g=n,c=7,n=s
संस्थाप्य संस्थापय् pos=vi
प्रजा प्रजा pos=n,g=f,c=2,n=p
वर्तेत वृत् pos=v,p=3,n=s,l=vidhilin
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s