Original

यो हि राज्ये स्थितः शश्वद्वशी तुल्यप्रियाप्रियः ।क्षत्रियो यज्ञशिष्टाशी राजशास्त्रार्थतत्त्ववित् ॥ १३ ॥

Segmented

यो हि राज्ये स्थितः शश्वद् वशी तुल्य-प्रिय-अप्रियः क्षत्रियो यज्ञ-शिष्ट-आशी राज-शास्त्र-अर्थ-तत्त्व-विद्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
राज्ये राज्य pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
शश्वद् शश्वत् pos=i
वशी वशिन् pos=a,g=m,c=1,n=s
तुल्य तुल्य pos=a,comp=y
प्रिय प्रिय pos=a,comp=y
अप्रियः अप्रिय pos=a,g=m,c=1,n=s
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
यज्ञ यज्ञ pos=n,comp=y
शिष्ट शिष्ट pos=n,comp=y
आशी आशिन् pos=a,g=m,c=1,n=s
राज राजन् pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s