Original

अद्रोहः सत्यवचनं संविभागो धृतिः क्षमा ।प्रजनः स्वेषु दारेषु मार्दवं ह्रीरचापलम् ॥ ११ ॥

Segmented

अद्रोहः सत्य-वचनम् संविभागो धृतिः क्षमा प्रजनः स्वेषु दारेषु मार्दवम् ह्रीः अचापलम्

Analysis

Word Lemma Parse
अद्रोहः अद्रोह pos=n,g=m,c=1,n=s
सत्य सत्य pos=n,comp=y
वचनम् वचन pos=n,g=n,c=1,n=s
संविभागो संविभाग pos=n,g=m,c=1,n=s
धृतिः धृति pos=n,g=f,c=1,n=s
क्षमा क्षमा pos=n,g=f,c=1,n=s
प्रजनः प्रजन pos=n,g=m,c=1,n=s
स्वेषु स्व pos=a,g=m,c=7,n=p
दारेषु दार pos=n,g=m,c=7,n=p
मार्दवम् मार्दव pos=n,g=n,c=1,n=s
ह्रीः ह्री pos=n,g=f,c=1,n=s
अचापलम् अचापल pos=n,g=n,c=1,n=s