Original

एतत्सर्वं समालोक्य बुधानामेष निश्चयः ।अद्रोहेणैव भूतानां यो धर्मः स सतां मतः ॥ १० ॥

Segmented

एतत् सर्वम् समालोक्य बुधानाम् एष निश्चयः अद्रोहेन एव भूतानाम् यो धर्मः स सताम् मतः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
समालोक्य समालोकय् pos=vi
बुधानाम् बुध pos=a,g=m,c=6,n=p
एष एतद् pos=n,g=m,c=1,n=s
निश्चयः निश्चय pos=n,g=m,c=1,n=s
अद्रोहेन अद्रोह pos=n,g=m,c=3,n=s
एव एव pos=i
भूतानाम् भूत pos=n,g=m,c=6,n=p
यो यद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
सताम् सत् pos=a,g=m,c=6,n=p
मतः मन् pos=va,g=m,c=1,n=s,f=part