Original

गुणानामपि यद्यत्तत्कर्म जानात्युपस्थितम् ।तत्तच्छंसन्ति भूतानि मनो यद्भावितं यथा ॥ ९ ॥

Segmented

गुणानाम् अपि यद् यत् तत् कर्म जानाति उपस्थितम् तत् तत् शंसन्ति भूतानि मनो यद् भावितम् यथा

Analysis

Word Lemma Parse
गुणानाम् गुण pos=n,g=m,c=6,n=p
अपि अपि pos=i
यद् यद् pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
जानाति ज्ञा pos=v,p=3,n=s,l=lat
उपस्थितम् उपस्था pos=va,g=n,c=2,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
शंसन्ति शंस् pos=v,p=3,n=p,l=lat
भूतानि भूत pos=n,g=n,c=1,n=p
मनो मनस् pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
भावितम् भावय् pos=va,g=n,c=1,n=s,f=part
यथा यथा pos=i