Original

कार्यव्यासक्तमनसः संकल्पो जाग्रतो ह्यपि ।यद्वन्मनोरथैश्वर्यं स्वप्ने तद्वन्मनोगतम् ॥ ७ ॥

Segmented

कार्य-व्यासक्त-मनसः संकल्पो जाग्रतो हि अपि यद्वत् मनोरथ-ऐश्वर्यम् स्वप्ने तद्वत् मनोगतम्

Analysis

Word Lemma Parse
कार्य कार्य pos=n,comp=y
व्यासक्त व्यासञ्ज् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=6,n=s
संकल्पो संकल्प pos=n,g=m,c=1,n=s
जाग्रतो जागृ pos=va,g=m,c=6,n=s,f=part
हि हि pos=i
अपि अपि pos=i
यद्वत् यद्वत् pos=i
मनोरथ मनोरथ pos=n,comp=y
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=1,n=s
स्वप्ने स्वप्न pos=n,g=m,c=7,n=s
तद्वत् तद्वत् pos=i
मनोगतम् मनोगत pos=n,g=n,c=1,n=s