Original

इन्द्रियाणां श्रमात्स्वप्नमाहुः सर्वगतं बुधाः ।मनसस्तु प्रलीनत्वात्तत्तदाहुर्निदर्शनम् ॥ ६ ॥

Segmented

इन्द्रियाणाम् श्रमात् स्वप्नम् आहुः सर्व-गतम् बुधाः मनसः तु प्रली-त्वात् तत् तद् आहुः निदर्शनम्

Analysis

Word Lemma Parse
इन्द्रियाणाम् इन्द्रिय pos=n,g=n,c=6,n=p
श्रमात् श्रम pos=n,g=m,c=5,n=s
स्वप्नम् स्वप्न pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
सर्व सर्व pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
बुधाः बुध pos=a,g=m,c=1,n=p
मनसः मनस् pos=n,g=n,c=6,n=s
तु तु pos=i
प्रली प्रली pos=va,comp=y,f=part
त्वात् त्व pos=n,g=n,c=5,n=s
तत् तद् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
निदर्शनम् निदर्शन pos=n,g=n,c=2,n=s