Original

अत्रोच्यते यथा ह्येतद्वेद योगेश्वरो हरिः ।तथैतदुपपन्नार्थं वर्णयन्ति महर्षयः ॥ ५ ॥

Segmented

अत्र उच्यते यथा हि एतत् वेद योगेश्वरो हरिः तथा एतत् उपपद्-अर्थम् वर्णयन्ति महा-ऋषयः

Analysis

Word Lemma Parse
अत्र अत्र pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat
यथा यथा pos=i
हि हि pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
वेद विद् pos=v,p=3,n=s,l=lit
योगेश्वरो योगेश्वर pos=n,g=m,c=1,n=s
हरिः हरि pos=n,g=m,c=1,n=s
तथा तथा pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
उपपद् उपपद् pos=va,comp=y,f=part
अर्थम् अर्थ pos=n,g=n,c=2,n=s
वर्णयन्ति वर्णय् pos=v,p=3,n=p,l=lat
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p