Original

अत्राह को न्वयं भावः स्वप्ने विषयवानिव ।प्रलीनैरिन्द्रियैर्देही वर्तते देहवानिव ॥ ४ ॥

Segmented

अत्र आह को नु अयम् भावः स्वप्ने विषयवान् इव प्रलीनैः इन्द्रियैः देही वर्तते देहवान् इव

Analysis

Word Lemma Parse
अत्र अत्र pos=i
आह अह् pos=v,p=3,n=s,l=lit
को pos=n,g=m,c=1,n=s
नु नु pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
भावः भाव pos=n,g=m,c=1,n=s
स्वप्ने स्वप्न pos=n,g=m,c=7,n=s
विषयवान् विषयवत् pos=a,g=m,c=1,n=s
इव इव pos=i
प्रलीनैः प्रली pos=va,g=n,c=3,n=p,f=part
इन्द्रियैः इन्द्रिय pos=n,g=n,c=3,n=p
देही देहिन् pos=n,g=m,c=1,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
देहवान् देहवत् pos=a,g=m,c=1,n=s
इव इव pos=i