Original

हेतुमच्छक्यमाख्यातुमेतावज्ज्ञानचक्षुषा ।प्रत्याहारेण वा शक्यमव्यक्तं ब्रह्म वेदितुम् ॥ २० ॥

Segmented

हेतुमत् शक्यम् आख्यातुम् एतावत् ज्ञान-चक्षुषा प्रत्याहारेण वा शक्यम् अव्यक्तम् ब्रह्म वेदितुम्

Analysis

Word Lemma Parse
हेतुमत् हेतुमत् pos=a,g=n,c=2,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
आख्यातुम् आख्या pos=vi
एतावत् एतावत् pos=a,g=n,c=2,n=s
ज्ञान ज्ञान pos=n,comp=y
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
प्रत्याहारेण प्रत्याहार pos=n,g=m,c=3,n=s
वा वा pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
अव्यक्तम् अव्यक्त pos=n,g=n,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
वेदितुम् विद् pos=vi