Original

स्वप्ने हि रजसा देही तमसा चाभिभूयते ।देहान्तरमिवापन्नश्चरत्यपगतस्मृतिः ॥ २ ॥

Segmented

स्वप्ने हि रजसा देही तमसा च अभिभूयते देह-अन्तरम् इव आपन्नः चरति अपगत-स्मृतिः

Analysis

Word Lemma Parse
स्वप्ने स्वप्न pos=n,g=m,c=7,n=s
हि हि pos=i
रजसा रजस् pos=n,g=n,c=3,n=s
देही देहिन् pos=n,g=m,c=1,n=s
तमसा तमस् pos=n,g=n,c=3,n=s
pos=i
अभिभूयते अभिभू pos=v,p=3,n=s,l=lat
देह देह pos=n,comp=y
अन्तरम् अन्तर pos=a,g=n,c=2,n=s
इव इव pos=i
आपन्नः आपद् pos=va,g=m,c=1,n=s,f=part
चरति चर् pos=v,p=3,n=s,l=lat
अपगत अपगम् pos=va,comp=y,f=part
स्मृतिः स्मृति pos=n,g=m,c=1,n=s