Original

ब्रह्म तत्परमं वेद्यममृतं ज्योतिरक्षरम् ।ये विदुर्भावितात्मानस्ते यान्ति परमां गतिम् ॥ १९ ॥

Segmented

ब्रह्म तत् परमम् वेद्यम् अमृतम् ज्योतिः अक्षरम् ये विदुः भावितात्मानः ते यान्ति परमाम् गतिम्

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
परमम् परम pos=a,g=n,c=1,n=s
वेद्यम् विद् pos=va,g=n,c=1,n=s,f=krtya
अमृतम् अमृत pos=a,g=n,c=1,n=s
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
अक्षरम् अक्षर pos=a,g=n,c=1,n=s
ये यद् pos=n,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit
भावितात्मानः भावितात्मन् pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
यान्ति या pos=v,p=3,n=p,l=lat
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s