Original

सत्त्वं रजस्तमश्चेति देवासुरगुणान्विदुः ।सत्त्वं देवगुणं विद्यादितरावासुरौ गुणौ ॥ १८ ॥

Segmented

सत्त्वम् रजः तमः च इति देव-असुर-गुणान् विदुः सत्त्वम् देव-गुणम् विद्याद् इतरौ आसुरौ गुणौ

Analysis

Word Lemma Parse
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
रजः रजस् pos=n,g=n,c=1,n=s
तमः तमस् pos=n,g=n,c=1,n=s
pos=i
इति इति pos=i
देव देव pos=n,comp=y
असुर असुर pos=n,comp=y
गुणान् गुण pos=n,g=m,c=2,n=p
विदुः विद् pos=v,p=3,n=p,l=lit
सत्त्वम् सत्त्व pos=n,g=n,c=2,n=s
देव देव pos=n,comp=y
गुणम् गुण pos=n,g=m,c=2,n=s
विद्याद् विद् pos=v,p=3,n=s,l=vidhilin
इतरौ इतर pos=n,g=m,c=2,n=d
आसुरौ आसुर pos=a,g=m,c=2,n=d
गुणौ गुण pos=n,g=m,c=2,n=d