Original

तपो ह्यधिष्ठितं देवैस्तपोघ्नमसुरैस्तमः ।एतद्देवासुरैर्गुप्तं तदाहुर्ज्ञानलक्षणम् ॥ १७ ॥

Segmented

तपो हि अधिष्ठितम् देवैः तपः-घ्नम् असुरैः तमः एतद् देव-असुरैः गुप्तम् तद् आहुः ज्ञान-लक्षणम्

Analysis

Word Lemma Parse
तपो तपस् pos=n,g=n,c=1,n=s
हि हि pos=i
अधिष्ठितम् अधिष्ठा pos=va,g=n,c=1,n=s,f=part
देवैः देव pos=n,g=m,c=3,n=p
तपः तपस् pos=n,comp=y
घ्नम् घ्न pos=a,g=n,c=1,n=s
असुरैः असुर pos=n,g=m,c=3,n=p
तमः तमस् pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
देव देव pos=n,comp=y
असुरैः असुर pos=n,g=m,c=3,n=p
गुप्तम् गुप् pos=va,g=n,c=2,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
ज्ञान ज्ञान pos=n,comp=y
लक्षणम् लक्षण pos=n,g=n,c=2,n=s