Original

एवं हि तपसा युक्तमर्कवत्तमसः परम् ।त्रैलोक्यप्रकृतिर्देही तपसा तं महेश्वरम् ॥ १६ ॥

Segmented

एवम् हि तपसा युक्तम् अर्क-वत् तमसः परम् त्रैलोक्य-प्रकृतिः देही तपसा तम् महेश्वरम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
हि हि pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
अर्क अर्क pos=n,comp=y
वत् वत् pos=i
तमसः तमस् pos=n,g=n,c=6,n=s
परम् पर pos=n,g=m,c=2,n=s
त्रैलोक्य त्रैलोक्य pos=n,comp=y
प्रकृतिः प्रकृति pos=n,g=m,c=1,n=s
देही देहिन् pos=n,g=m,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
महेश्वरम् महेश्वर pos=n,g=m,c=2,n=s