Original

लिप्सेत मनसा यश्च संकल्पादैश्वरं गुणम् ।आत्मप्रभावात्तं विद्यात्सर्वा ह्यात्मनि देवताः ॥ १५ ॥

Segmented

लिप्सेत मनसा यः च संकल्पाद् ऐश्वरम् गुणम् आत्म-प्रभावात् तम् विद्यात् सर्वा हि आत्मनि देवताः

Analysis

Word Lemma Parse
लिप्सेत लिप्स् pos=v,p=3,n=s,l=vidhilin
मनसा मनस् pos=n,g=n,c=3,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
संकल्पाद् संकल्प pos=n,g=m,c=5,n=s
ऐश्वरम् ऐश्वर pos=a,g=m,c=2,n=s
गुणम् गुण pos=n,g=m,c=2,n=s
आत्म आत्मन् pos=n,comp=y
प्रभावात् प्रभाव pos=n,g=m,c=5,n=s
तम् तद् pos=n,g=m,c=2,n=s
विद्यात् विद् pos=v,p=3,n=s,l=vidhilin
सर्वा सर्व pos=n,g=f,c=1,n=s
हि हि pos=i
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
देवताः देवता pos=n,g=f,c=1,n=p