Original

यत्तत्सदसदव्यक्तं स्वपित्यस्मिन्निदर्शनम् ।सर्वभूतात्मभूतस्थं तदध्यात्मगुणं विदुः ॥ १४ ॥

Segmented

यत् तत् सत्-असत् अव्यक्तम् स्वपिति अस्मिन् निदर्शनम् सर्व-भूत-आत्म-भूत-स्थम् तद् अध्यात्म-गुणम् विदुः

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
सत् अस् pos=va,comp=y,f=part
असत् असत् pos=a,g=n,c=1,n=s
अव्यक्तम् अव्यक्त pos=n,g=n,c=1,n=s
स्वपिति स्वप् pos=v,p=3,n=s,l=lat
अस्मिन् इदम् pos=n,g=m,c=7,n=s
निदर्शनम् निदर्शन pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
आत्म आत्मन् pos=n,comp=y
भूत भूत pos=n,comp=y
स्थम् स्थ pos=a,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
अध्यात्म अध्यात्म pos=n,comp=y
गुणम् गुण pos=n,g=n,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit