Original

प्रसन्नैरिन्द्रियैर्यद्यत्संकल्पयति मानसम् ।तत्तत्स्वप्नेऽप्युपरते मनोदृष्टिर्निरीक्षते ॥ १२ ॥

Segmented

प्रसन्नैः इन्द्रियैः यद् यत् संकल्पयति मानसम् तत् तत् स्वप्ने अपि उपरते मनः-दृष्टिः निरीक्षते

Analysis

Word Lemma Parse
प्रसन्नैः प्रसद् pos=va,g=n,c=3,n=p,f=part
इन्द्रियैः इन्द्रिय pos=n,g=n,c=3,n=p
यद् यद् pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
संकल्पयति संकल्पय् pos=v,p=3,n=s,l=lat
मानसम् मानस pos=a,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
स्वप्ने स्वप्न pos=n,g=m,c=7,n=s
अपि अपि pos=i
उपरते उपरम् pos=va,g=m,c=7,n=s,f=part
मनः मनस् pos=n,comp=y
दृष्टिः दृष्टि pos=n,g=f,c=1,n=s
निरीक्षते निरीक्ष् pos=v,p=3,n=s,l=lat