Original

ततः पश्यत्यसंबद्धान्वातपित्तकफोत्तरान् ।रजस्तमोभवैर्भावैस्तदप्याहुर्दुरन्वयम् ॥ ११ ॥

Segmented

ततः पश्यति असंबद्धान् वात-पित्त-कफ-उत्तरान् रजः-तमः-भवैः भावैः तत् अपि आहुः दुरन्वयम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पश्यति दृश् pos=v,p=3,n=s,l=lat
असंबद्धान् असंबद्ध pos=a,g=m,c=2,n=p
वात वात pos=n,comp=y
पित्त पित्त pos=n,comp=y
कफ कफ pos=n,comp=y
उत्तरान् उत्तर pos=a,g=m,c=2,n=p
रजः रजस् pos=n,comp=y
तमः तमस् pos=n,comp=y
भवैः भव pos=n,g=m,c=3,n=p
भावैः भाव pos=n,g=m,c=3,n=p
तत् तद् pos=n,g=n,c=2,n=s
अपि अपि pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
दुरन्वयम् दुरन्वय pos=a,g=n,c=2,n=s