Original

ततस्तमुपवर्तन्ते गुणा राजसतामसाः ।सात्त्विको वा यथायोगमानन्तर्यफलोदयः ॥ १० ॥

Segmented

ततस् तम् उपवर्तन्ते गुणा राजस-तामसाः सात्त्विको वा यथायोगम् आनन्तर्य-फल-उदयः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
उपवर्तन्ते उपवृत् pos=v,p=3,n=p,l=lat
गुणा गुण pos=n,g=m,c=1,n=p
राजस राजस pos=a,comp=y
तामसाः तामस pos=a,g=m,c=1,n=p
सात्त्विको सात्त्विक pos=a,g=m,c=1,n=s
वा वा pos=i
यथायोगम् यथायोगम् pos=i
आनन्तर्य आनन्तर्य pos=n,comp=y
फल फल pos=n,comp=y
उदयः उदय pos=n,g=m,c=1,n=s