Original

गुरुरुवाच ।निष्कल्मषं ब्रह्मचर्यमिच्छता चरितुं सदा ।निद्रा सर्वात्मना त्याज्या स्वप्नदोषानवेक्षता ॥ १ ॥

Segmented

गुरुः उवाच निष्कल्मषम् ब्रह्मचर्यम् इच्छता चरितुम् सदा निद्रा सर्वात्मना त्याज्या स्वप्न-दोषान् अवेक्षता

Analysis

Word Lemma Parse
गुरुः गुरु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
निष्कल्मषम् निष्कल्मष pos=a,g=n,c=2,n=s
ब्रह्मचर्यम् ब्रह्मचर्य pos=n,g=n,c=2,n=s
इच्छता इष् pos=va,g=m,c=3,n=s,f=part
चरितुम् चर् pos=vi
सदा सदा pos=i
निद्रा निद्रा pos=n,g=f,c=1,n=s
सर्वात्मना सर्वात्मन् pos=n,g=m,c=3,n=s
त्याज्या त्यज् pos=va,g=f,c=1,n=s,f=krtya
स्वप्न स्वप्न pos=n,comp=y
दोषान् दोष pos=n,g=m,c=2,n=p
अवेक्षता अवेक्ष् pos=va,g=m,c=3,n=s,f=part